अस् धातु के रूप – As Dhatu Roop

🔥 Join Telegram groupJoin Now

As Dhatu Roop : दोस्तों आज हमने अस् धातु के रूप लिखे है। अस् धातु के धातु रूप संस्कृत में सभी लकारों (All Lakar), पुरुष एवं तीनों वचन में लिखे है अस् धातु का अर्थ “होना” होता है। 

अस् धातु अदादिगणीय धातु शब्द है। अस् जैसे सभी अदादिगणीय धातु के धातु रूप (Dhatu Roop) इसी प्रकार बनाते है।

As Dhatu Roop in Sanskrit

As Dhatu Roop
As Dhatu Roop

लट् लकार अस् धातु – वर्तमान काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअस्तिस्तःसन्ति
मध्यम पुरुषअसिस्थःस्थ
उउत्तम पुरुषअस्मिस्वःस्मः

लिट् लकार अस् धातु – Past Perfect Tense

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषबभूवबभूवतुःबभूवुः
मध्यम पुरुषबभूविथबभूवथुःबभूव
उउत्तम पुरुषबभूवबभूविवबभूविम

लुट् लकार अस् धातु – First Future Tense or Periphrastic

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषभविताभवितारौभवितारः
मध्यम पुरुषभवितासिभवितास्थःभवितास्थ
उउत्तम पुरुषभवितास्मिभवितास्वःभवितास्मः

लृट् लकार अस् धातु – भविष्यत्, Second Future Tense

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषभविष्यतिभविष्यतःभविष्यन्ति
मध्यम पुरुषभविष्यसिभविष्यथःभविष्यथ
उउत्तम पुरुषभविष्यामिभविष्यावःभविष्यामः

लोट् लकार अस् धातु – अनुज्ञा, Imperative Mood

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअस्तुस्ताम्सन्तु
मध्यम पुरुषएधिस्तम्स्त
उउत्तम पुरुषअसानिअसावअसाम

लङ् लकार अस् धातु – भूतकाल, Past Tense

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषआसीत्आस्ताम्आसन्
मध्यम पुरुषआसीःआस्तम्आस्त
उउत्तम पुरुषआसम्आस्वआस्म

विधिलिङ् लकार अस् धातु – चाहिए के अर्थ में, Potential Mood

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषस्यात्स्याताम्स्युः
मध्यम पुरुषस्याःस्यातम्स्यात
उउत्तम पुरुषस्याम्स्यावस्याम

आशीर्लिङ् लकार अस् धातु – आशीर्वाद देना, Benedictive Mood

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषभूयात्भूयास्ताम्भूयासुः
मध्यम पुरुषभूयाःभूयास्तम्भूयास्त
उउत्तम पुरुषभूयासम्भूयास्वभूयास्म

लुङ् लकार अस् धातु – Perfect Tense

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअभूत्अभूताम्अभूवन्
मध्यम पुरुषअभूःअभूतम्अभूत
उउत्तम पुरुषअभूवम्अभूवअभूम

लृङ् लकार अस् धातु – हेतुहेतुमद्भूत, Conditional Mood

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअभविष्यत्अभविष्यताम्अभविष्यन्
मध्यम पुरुषअभविष्यःअभविष्यतम्अभविष्यत
उउत्तम पुरुषअभविष्यम्अभविष्यावअभविष्याम

यह भी पढ़ें –


पठ धातु रूप संस्कृत – Path Dhatu Roop

गम् / गच्छ धातु रूप – Gam Dhatu Roop

गुरू शब्द रूप Guru Shabd Roop

बालिका शब्द रूप Balika Shabd Roop

लता शब्द के रूप – Lata Shabd Roop

हम आशा करते है कि हमारे द्वारा As Dhatu Roop आपको पसंद आये होगे। अगर यह शब्द के रूप आपको पसंद आया है तो अपने दोस्तों और परिवार वालों के साथ शेयर करना ना भूले। इसके बारे में अगर आपका कोई सवाल या सुझाव हो तो हमें कमेंट करके जरूर बताएं।

2 thoughts on “अस् धातु के रूप – As Dhatu Roop”

Leave a Comment